A 456-16 Rambhāvat(ī)pratiṣṭhāvidhi(?)

Manuscript culture infobox

Filmed in: A 456/16
Title: Rambhāvat[ī]pratiṣṭhāvidhi(?)
Dimensions: 24.3 x 9.4 cm x 30 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/876
Remarks: or Sundarīstava+pūjā?; A1151/15(f



Reel No. A 456/16

Inventory No. 57487

Title Rambhāvaῑpratiṣṭhāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size 24.3 x 9.4 cm

Binding Hole(s)

Folios 16

Lines per Page 21

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/876

Manuscript Features

Excerpts

«Beginning»


❖ tato laṃbhāvatīpatiṣṭhāvidhi likhyate || majānāthyaṃ vasapeḥ || kalaśa laṃbhāvati pañcabali

kalaṃṣa gaṇa gogrāsa kaumārī ikhāpiṣā sagona thuti vasape || pathamaṃ pañcagavyaśodhanaṃ ||


oṃ dadhi śivañca gomūtraṃ puṣpa dugdhaṃ tu gomayaṃ |

ghṛtakuśodakaṃścaiva pūrvvādikramato yathā ||


umāpati śivi vahniḥ śrīsomañca janārddanaṃ |

bhāskaro varuṇo jñeyā madhye tu brahmapātrakaṃ ||


bali || sūryyārgha || nyāsa || arghapātrapūjā || ātmapūjā || balipradānaṃ ||


athaitān aṣṭau virūpānāṃ labhateti dīrghaṃ cātiḥ hrasvaṃ cātiḥ sthūlaṃ cātiḥ kṛṣṇaṃ

cātiḥ śuklaṃ cātiḥ kulaṃ cātiḥ (exp. 3b)


«End»


oṃ catvāri śṛṅgā trayo asya pādā dve śīrṣaya saptahastāso

asya tridhā baddho bṛṣabho roramīti(!) maho devo martyāṃ2 āviveśa ||

āvāhanādiḥ || || sagona pūjā ||

oṃ jadadyakaccavṛtraṃ haṃ nudagā abhisūryaḥ sarvaṃ tad īndra te vaśe |

taraṇir viśvadarśato jyotiṣ kṛd asi sūryya viśvamābhāsi rocanam ||

oṃ svaṃ javiṣthadā śuṣānṛḥpāhi śṛṇudhīḥ giraḥ rakṣā toka mutatmanā || (!)

oṃ dadhikrābṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ

surabhino muṣāṃkarat praṇa āyu guṃ ṣi tāriṣat ||


oṃ jāḥ phalinī yā aphalā apuṣpā yāś ca puṣpiṇī

bṛhaspati prasūtās tāno muṃcatva guṃ hasaḥ || (exp. 18A)


«Colophon»x

Microfilm Details

Reel No. A 456/16

Date of Filming 6-12-1972

Exposures 20

Used Copy Kathmandu

Type of Film Digital Image

Remarks

Catalogued by MS/RA

Date 22-01-2013

Bibliography